मंत्र

मंत्र: प्रातः स्मरण – दैनिक उपासना (Pratah Smaran Dainik Upasana)

प्रात: कर-दर्शनम्-कराग्रे वसते लक्ष्मी: करमध्ये सरस्वती ।कर मूले तु गोविन्द: प्रभाते करदर्शनम् ॥१॥पृथ्वी क्षमा प्रार्थना-समुद्रवसने…

Read More

भक्तामर स्तोत्र – भक्तामर-प्रणत-मौलि-मणि-प्रभाणा (Bhaktamara Stotra)

भक्तामर-प्रणत-मौलि-मणि-प्रभाणा-मुद्योतकं दलित-पाप-तमो-वितानम् ।सम्यक्-प्रणम्य जिन प-पाद-युगं युगादा-वालम्बनं भव-जले पततां जनानाम् ॥1 ॥य: संस्तुत: सकल-वां मय-तत्त्व-बोधा-दुद्भूत-बुद्धि-पटुभि: सुर-लोक-नाथै:…

Read More

ऋण मोचक मङ्गल स्तोत्रम् (Rin Mochan Mangal Stotram)

श्री मङ्गलाय नमः ॥मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।स्थिरासनो महाकयः सर्वकर्मविरोधकः ॥1॥ लोहितो लोहिताक्षश्च सामगानां कृपाकरः…

Read More

प्रथमेनार्जिता विद्या.. (Prathame Narjita Vidya..)

प्रथमेनार्जिता विद्या,द्वितीयेनार्जितं धनं ।तृतीयेनार्जितः कीर्तिः,चतुर्थे किं करिष्यति ॥ सरल रूपांतरण:प्रथमे नार्जिता विद्या,द्वितीये नार्जितं धनम् ।तृतीये…

Read More

बिल्वाष्टोत्तरशतनामस्तोत्रम् (Bilva Ashtottara Shatnam Stotram)

अथ बिल्वाष्टोत्तरशतनामस्तोत्रम् ॥त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥ त्रिशाखैः बिल्वपत्रैश्च…

Read More