Hinduism Faq

ऋण मोचक मङ्गल स्तोत्रम् (Rin Mochan Mangal Stotram)

श्री मङ्गलाय नमः ॥मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।स्थिरासनो महाकयः सर्वकर्मविरोधकः ॥1॥ लोहितो लोहिताक्षश्च सामगानां कृपाकरः…

Read More

प्रथमेनार्जिता विद्या.. (Prathame Narjita Vidya..)

प्रथमेनार्जिता विद्या,द्वितीयेनार्जितं धनं ।तृतीयेनार्जितः कीर्तिः,चतुर्थे किं करिष्यति ॥ सरल रूपांतरण:प्रथमे नार्जिता विद्या,द्वितीये नार्जितं धनम् ।तृतीये…

Read More

बिल्वाष्टोत्तरशतनामस्तोत्रम् (Bilva Ashtottara Shatnam Stotram)

अथ बिल्वाष्टोत्तरशतनामस्तोत्रम् ॥त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥ त्रिशाखैः बिल्वपत्रैश्च…

Read More