Showing: 51 - 60 of 2,305 Articles
Hanuman Ji Ki Aarti Trimurtidham

त्रिमूर्तिधाम: श्री हनुमान जी की आरती: Hanuman Ji Ki Aarti Trimurtidham (Lyrics, Meaning, Hindi, English, PDF)

त्रिमूर्तिधाम: श्री हनुमान जी की आरती in Hindi/Sanskrit जय हनुमत बाबा,जय जय हनुमत बाबा ।रामदूत बलवन्ता,रामदूत बलवन्ता,सब जन मन भावा ।जय जय हनुमत बाबा ।अंजनी गर्भ सम्भूता,पवन वेगधारी,बाबा पवन वेगधारी ।लंकिनी गर्व निहन्ता,लंकिनी गर्व निहन्ता,अनुपम बलधारी ।जय जय हनुमत बाबा । बालापन में बाबा अचरज बहु कीन्हों,बाबा अचरज बहु कीन्हों ।रवि को मुख में धारयो,रवि …

Narasimha Aarti

नृसिंह आरती ISKCON: Narasimha Aarti ISKCON (Lyrics, Meaning, Hindi, English, PDF)

नृसिंह आरती ISKCON in Hindi/Sanskrit नमस्ते नरसिंहायप्रह्लादाह्लाद-दायिनेहिरण्यकशिपोर्वक्षः-शिला-टङ्क-नखालये इतो नृसिंहः परतो नृसिंहोयतो यतो यामि ततो नृसिंहः बहिर्नृसिंहो हृदये नृसिंहोनृसिंहमादिं शरणं प्रपद्ये तव करकमलवरे नखमद्भुत-शृङ्गंदलितहिरण्यकशिपुतनुभृङ्गम्केशव धृतनरहरिरूप जय जगदीश हरे । Narasimha Aarti ISKCON in English Namaste NarasimhayaPrahlada-ahlada-dayineHiranyakashipor-vakshah-Shila-tanka-nakhalaye Ito Nrisimhah Parato NrisimhoYato Yato Yami Tato Nrisimhah Bahih Nrisimhah Hridaye NrisimhahNrisimham-Adim Sharanam Prapadye Tava Karakamala-vare Nakhamadbhuta-shringaṁDalita-Hiranyakashipu-tanubhringaṁKeshava Dhrita-Narahari-rupa Jaya Jagadisha …

Shri Krishnashtakam

श्री कृष्णाष्टकम् – वसुदेव सुतं देवंकंस: Shri Krishnashtakam (Lyrics, Meaning, Hindi, English, PDF)

श्री कृष्णाष्टकम् in Hindi/Sanskrit वसुदेव सुतं देवंकंस चाणूर मर्दनम् ।देवकी परमानन्दंकृष्णं वन्दे जगद्गुरुम् ॥१॥ अतसी पुष्प सङ्काशम्हार नूपुर शोभितम् ।रत्न कङ्कण केयूरंकृष्णं वन्दे जगद्गुरुम् ॥२॥ कुटिलालक संयुक्तंपूर्णचन्द्र निभाननम् ।विलसत् कुण्डलधरंकृष्णं वन्दे जगद्गुरुम् ॥३॥ मन्दार गन्ध संयुक्तंचारुहासं चतुर्भुजम् ।बर्हि पिञ्छाव चूडाङ्गंकृष्णं वन्दे जगद्गुरुम् ॥४॥ उत्फुल्ल पद्मपत्राक्षंनील जीमूत सन्निभम् ।यादवानां शिरोरत्नंकृष्णं वन्दे जगद्गुरुम् ॥५॥ रुक्मिणी केलि संयुक्तंपीताम्बर …

Gopal Sahastranam Stotram

श्री गोपाल सहस्त्रनाम स्तोत्रम्: Gopal Sahastranam Stotram (Lyrics, Meaning, Hindi, English, PDF)

श्री गोपाल सहस्त्रनाम स्तोत्रम् in Hindi/Sanskrit अथ ध्यानमकस्तूरीतिलकं ललाटपटले वक्ष:स्थले कौस्तुभंनासाग्रे वरमौत्तिकं करतले वेणुं करे कंकणम ।सर्वाड़्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलि –र्गोपस्रीपरिवेष्टितो विजयते गोपालचूडामणि: ॥1॥ फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियंश्रीवत्साड़्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम ।गोपीनां नयनोत्पलार्चिततनुं गोगोपसंघावृतंगोविन्दं कलवेणुवादनपरं दिव्याड़्गभूषं भजे ॥2॥ इति ध्यानमऊँ क्लीं देव: कामदेव: कामबीजशिरोमणि: ।श्रीगोपालको महीपाल: सर्वव्र्दान्तपरग: ॥1॥ धरणीपालको धन्य: पुण्डरीक: सनातन: ।गोपतिर्भूपति: शास्ता प्रहर्ता विश्वतोमुख: …

Shri Durga Dwatrinshat Nam Mala

अथ दुर्गाद्वात्रिंशन्नाममाला – श्री दुर्गा द्वात्रिंशत नाम माला: Shri Durga Dwatrinshat Nam Mala (Lyrics, Meaning, Hindi, English, PDF)

अथ दुर्गाद्वात्रिंशन्नाममाला in Hindi/Sanskrit दुर्गा दुर्गार्ति शमनी दुर्गापद्विनिवारिणी ।दुर्गामच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी । दुर्गतोद्वारिणी दुर्ग निहन्त्री दुर्गमापहण ।दुर्गम ज्ञानदा दुर्गदैत्यलोकदवानला ।दुर्गमा दुर्गमालोका दुर्गमात्मस्वरूपिणी । दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता ।दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी । दुर्गमोहा दुर्गमगा दुर्गमार्थस्वरूपिणी ।दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी । दुर्गमाङ्गी दुर्गमाता दुर्गम्या दुर्गमेश्वरी ।दुर्गभीमा दुर्गभामा दुर्लभा दुर्गधारिणी । नामावली ममायास्तु दुर्गया मम मानसः ।पठेत् सर्व भयान्मुक्तो भविष्यति न संशयः …

Bhavayami Gopalabalam

भावयामि गोपालबालं: Bhavayami Gopalabalam (Lyrics, Meaning, Hindi, English, PDF)

भावयामि गोपालबालं in Hindi/Sanskrit भावयामि गोपालबालं मन-स्सेवितं तत्पदं चिन्तयेहं सदा ॥भावयामि गोपालबालं मन-स्सेवितं तत्पदं चिन्तयेहं सदा ॥ कटि घटित मेखला खचितमणि घण्टिका-पटल निनदेन विभ्राजमानम् ।कुटिल पद घटित सङ्कुल शिञ्जितेनतंचटुल नटना समुज्ज्वल विलासम् ॥ भावयामि गोपालबालं मन-स्सेवितं तत्पदं चिन्तयेहं सदा ॥ निरतकर कलित नवनीतं ब्रह्मादिसुर निकर भावना शोभित पदम् ।तिरुवेङ्कटाचल स्थितम् अनुपमं हरिंपरम पुरुषं गोपालबालम् ॥ …

Madana Mohana Ashtakam

मदन मोहन अष्टकम: Madana Mohana Ashtakam (Lyrics, Meaning, Hindi, English, PDF)

मदन मोहन अष्टकम in Hindi/Sanskrit जय शङ्खगदाधर नीलकलेवरपीतपटाम्बर देहि पदम् ।जय चन्दनचर्चित कुण्डलमण्डितकौस्तुभशोभित देहि पदम् ॥१॥ जय पङ्कजलोचन मारविमोहनपापविखण्डन देहि पदम् ।जय वेणुनिनादक रासविहारकवङ्किम सुन्दर देहि पदम् ॥२॥ जय धीरधुरन्धर अद्भुतसुन्दरदैवतसेवित देहि पदम् ।जय विश्वविमोहन मानसमोहनसंस्थितिकारण देहि पदम् ॥३॥ जय भक्तजनाश्रय नित्यसुखालयअन्तिमबान्धव देहि पदम् ।जय दुर्जनशासन केलिपरायणकालियमर्दन देहि पदम् ॥४॥ जय नित्यनिरामय दीनदयामयचिन्मय माधव देहि …

Shri Hari Stotram

श्री हरि स्तोत्रम्: Shri Hari Stotram (Lyrics, Meaning, Hindi, English, PDF)

श्री हरि स्तोत्रम् in Hindi/Sanskrit जगज्जालपालं चलत्कण्ठमालंशरच्चन्द्रभालं महादैत्यकालंनभोनीलकायं दुरावारमायंसुपद्मासहायम् भजेऽहं भजेऽहं ॥1सदाम्भोधिवासं गलत्पुष्पहासंजगत्सन्निवासं शतादित्यभासंगदाचक्रशस्त्रं लसत्पीतवस्त्रंहसच्चारुवक्त्रं भजेऽहं भजेऽहं ॥2 रमाकण्ठहारं श्रुतिव्रातसारंजलान्तर्विहारं धराभारहारंचिदानन्दरूपं मनोज्ञस्वरूपंध्रुतानेकरूपं भजेऽहं भजेऽहं ॥3 जराजन्महीनं परानन्दपीनंसमाधानलीनं सदैवानवीनंजगज्जन्महेतुं सुरानीककेतुंत्रिलोकैकसेतुं भजेऽहं भजेऽहं ॥4 कृताम्नायगानं खगाधीशयानंविमुक्तेर्निदानं हरारातिमानंस्वभक्तानुकूलं जगद्व्रुक्षमूलंनिरस्तार्तशूलं भजेऽहं भजेऽहं ॥5 समस्तामरेशं द्विरेफाभकेशंजगद्विम्बलेशं ह्रुदाकाशदेशंसदा दिव्यदेहं विमुक्ताखिलेहंसुवैकुण्ठगेहं भजेऽहं भजेऽहं ॥6 सुरालिबलिष्ठं त्रिलोकीवरिष्ठंगुरूणां गरिष्ठं स्वरूपैकनिष्ठंसदा युद्धधीरं महावीरवीरंमहाम्भोधितीरं भजेऽहं भजेऽहं …

Haridra Ganesh Kavach

हरिद्रा गणेश कवचम्: Haridra Ganesh Kavach (Lyrics, Meaning, Hindi, English, PDF)

हरिद्रा गणेश कवचम् in Hindi/Sanskrit शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।पठित्वा पाठयित्वा च मुच्यते सर्व संकटात् ॥१॥ अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥ २॥ ॐ आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि ।सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः ॥ ३॥ गणाक्रीडो नेत्रयुगं नासायां गणनायकः ।गणक्रीडान्वितः पातु वदने सर्वसिद्धये ॥ ४॥ जिह्वायां सुमुखः पातु …

Tatwamasi

तत्त्वमसि महावाक्य: Tatwamasi

तत्त्वमसि महावाक्य: एक गहन आध्यात्मिक विचार भारतीय दर्शन में चार महावाक्य अत्यधिक महत्वपूर्ण हैं, जिनमें से एक है “तत्त्वमसि”। यह महावाक्य उपनिषदों में मिलता है और वेदांत दर्शन का एक केंद्रीय सिद्धांत है। “तत्त्वमसि” का शाब्दिक अर्थ है “तू वही है”। यह आत्मा और परमात्मा की एकता का प्रतिपादन करता है, जो अद्वैत वेदांत के …