Hinduism Faq

श्रीमहालक्ष्मीस्तोत्रम् विष्णुपुराणान्तर्गतम् (Mahalakshmi Stotram From Vishnupuran)

श्रीगणेशाय नमः।श्रीपराशर उवाचसिंहासनगतः शक्रस्सम्प्राप्य त्रिदिवं पुनः।देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः॥ १॥ इन्द्र उवाचनमस्ये सर्वलोकानां जननीमब्जसम्भवाम्।श्रियमुन्निद्रपद्माक्षीं…

Read More

श्री अष्टलक्ष्मी स्तोत्रम (Ashtalakshmi Stothram)

1. आद्य लक्ष्मीसुमनस वन्दित सुन्दरि माधवि,चन्द्र सहोदरि हेममये,मुनिगण वन्दित मोक्षप्रदायिनि,मंजुल भाषिणी वेदनुते ।पंकजवासिनी देव सुपूजित,सद्गुण…

Read More

श्री तुलसी स्तोत्रम्‌ (Shri Tulsi Stotram)

जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे ।यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः ॥१॥ नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे ।नमो…

Read More