Showing: 71 - 80 of 2,305 Articles
Sri Vighnarajam Bhaje

श्री विज्ञ राजं भजे – गणेश मंत्र: Sri Vighnarajam Bhaje (Lyrics, Meaning, Hindi, English, PDF)

श्री विज्ञ राजं भजे – गणेश मंत्र in Hindi/Sanskrit पल्लविश्री विज्ञ राजं भजे – भजेहम् भजेहम्भजेहम् भजे – तमिहअनुपल्लविसन्ततमहम् कुन्जरमुहम्शन्करसुतम् – तमिहसन्ततमहम् दन्ति सुन्दर मुखम्अन्तकान्तक सुतम् – सिवशन्करि सुतम् – तमिह चरणम् 1सेवित सुरेन्द्र महनीय गुणशीलम्जपत समादि सुख वरद – अनुकूलम्भावित सुरमणि गन भक्त परिपालम्भयन्कर विशन्ग मातन्ग कुलकालम् चरणम् 2कनक केयूर हारावलि कलितगम्भीर गौरगिरि शोभम् …

Gayatri Mantra

गायत्री मंत्र: Gayatri Mantra (Lyrics, Meaning, Hindi, English, PDF)

गायत्री मंत्र in Hindi/Sanskrit ॐ भूर्भुवः स्वःतत्सवितुर्वरेण्यंभर्गो देवस्यः धीमहिधियो यो नः प्रचोदयात् ॥ Gayatri Mantra in English Om Bhur Bhuvah SwahTat Savitur VarenyamBhargo Devasya DhimahiDhiyo Yo Nah Prachodayat ॥ गायत्री मंत्र PDF Download गायत्री मंत्र का अर्थ और व्याख्या गायत्री मंत्र ॐ भूर्भुवः स्वःतत्सवितुर्वरेण्यंभर्गो देवस्यः धीमहिधियो यो नः प्रचोदयात् ॥ गायत्री मंत्र को हिंदू धर्म …

Rudra Gayatri Mantra

रूद्र गायत्री मंत्र: Rudra Gayatri Mantra (Lyrics, Meaning, Hindi, English, PDF)

रूद्र गायत्री मंत्र in Hindi/Sanskrit ॐ तत्पुरुषाय विद्महे महादेवाय धीमहितन्नो रुद्रः प्रचोदयात् ॥ Rudra Gayatri Mantra in English Om Tatpurushaya Vidmahe Mahadevaya DhimahiTanno Rudrah Prachodayat ॥ रूद्र गायत्री मंत्र PDF Download रूद्र गायत्री मंत्र का अर्थ इस मंत्र का अर्थ और विवेचना ॐ ॐ को ब्रह्मांडीय ध्वनि और परम शक्ति का प्रतीक माना जाता है। …

Ganga Ashtottar Shatnam Stotra

गंगा अष्टोत्तर-शतनामस्तोत्र – नामावली: Ganga Ashtottar Shatnam Stotra (Lyrics, Meaning, Hindi, English, PDF)

गंगा अष्टोत्तर-शतनामस्तोत्र – नामावली in Hindi/Sanskrit ॐ गंगायै नमः ।ॐ विष्णुपादसंभूतायै नमः ।ॐ हरवल्लभायै नमः ।ॐ हिमाचलेन्द्रतनयायै नमः ।ॐ गिरिमण्डलगामिन्यै नमः ।ॐ तारकारातिजनन्यै नमः ।ॐ सगरात्मजतारकायै नमः ।ॐ सरस्वतीसमयुक्तायै नमः ।ॐ सुघोषायै नमः । 10ॐ सिन्धुगामिन्यै नमः ।ॐ भागीरत्यै नमः ।ॐ भाग्यवत्यै नमः ।ॐ भगीरतरथानुगायै नमः ।ॐ त्रिविक्रमपदोद्भूतायै नमः ।ॐ त्रिलोकपथगामिन्यै नमः ।ॐ क्षीरशुभ्रायै नमः …

Dhumavati 108 Name Namavali

धूमावती 108 नाम: Dhumavati 108 Name Namavali (Lyrics, Meaning, Hindi, English, PDF)

धूमावती 108 नाम in Hindi/Sanskrit ॐ धूमावत्यै नमः ।ॐ धूम्रवर्णायै नमः ।ॐ धूम्रपानपरायणायै नमः ।ॐ धूम्राक्षमथिन्यै नमः ।ॐ धन्यायै नमः ।ॐ धन्यस्थाननिवासिन्यै नमः ।ॐ अघोराचारसन्तुष्टायै नमः ।ॐ अघोराचारमण्डितायै नमः ।ॐ अघोरमन्त्रसम्प्रीतायै नमः ।ॐ अघोरमन्त्रपूजितायै नमः ।10ॐ अट्टाट्टहासनिरतायै नमः ।ॐ मलिनाम्बरधारिण्यै नमः ।ॐ वृद्धायै नमः ।ॐ विरूपायै नमः ।ॐ विधवायै नमः ।ॐ विद्यायै नमः ।ॐ विरलद्विजायै …

Bhairavi Vandana

भैरवी वंदना: Bhairavi Vandana (Lyrics, Meaning, Hindi, English, PDF)

भैरवी वंदना in Hindi/Sanskrit शिवा दुति स्वरूपेण हत दैत्य महाबले,घोरा रुपे महा रावे भैरवी नमोस्तुते ।लक्ष्मी लज्जे महा विद्ये श्रद्धे पुष्टि स्वधे ध्रुवे,महा रात्रि महा विद्ये भैरवी नमोस्तुते । मेधे विद्या वरे भूति बभ्रवी महा काली,नियति तवं प्रसि देशे भैरवी नमोस्तुते । सर्व स्वरूपे सर्व शक्ति समन्विते,भये भ्या स्त्राही नो भैरवी नमोस्तुते । एतते मुखम …

Durga Saptashati Siddha Samput Mantra

दुर्गा सप्तशती सिद्ध सम्पुट मंत्र: Durga Saptashati Siddha Samput Mantra (Lyrics, Meaning, Hindi, English, PDF)

दुर्गा सप्तशती सिद्ध सम्पुट मंत्र in Hindi/Sanskrit सामूहिक कल्याण के लिये मंत्रदेव्या यया ततमिदं जगदात्मशक्त्यानिश्शेषदेवगणशक्तिसमूहमूत्‍‌र्या ।तामम्बिकामखिलदेवमहर्षिपूज्यांभक्त्या नताः स्म विदधातु शुभानि सा नः ॥ विश्‍व के अशुभ तथा भय का विनाश करने के लिये मंत्रयस्याः प्रभावमतुलं भगवाननन्तोब्रह्मा हरश्‍च न हि वक्तुमलं बलं च ।सा चण्डिकाखिलजगत्परिपालनायनाशाय चाशुभभयस्य मतिं करोतु ॥ विश्‍व की रक्षा के लिये मंत्रया श्रीः …

Shri Mathru Panchakam

श्री मातृ पञ्चकम्: Shri Mathru Panchakam (Lyrics, Meaning, Hindi, English, PDF)

श्री मातृ पञ्चकम् in Hindi/Sanskrit आस्तां तावदियं प्रसूतिसमये दुर्वारशूलव्यथानैरुच्यं तनुशोषणं मलमयी शय्या च संवत्सरी । एकस्यापि न गर्भभारभरणक्लेशस्य यस्याक्षमःदातुं निष्कृतिमुन्नतोऽपि तनयस्तस्यै जनन्यै नमः ॥ मातः सोऽहमुपस्तितोऽस्मि पुरतः पूर्वप्रतिज्ञां स्मरन्,प्रत्यश्रावि पुराहि तेऽन्त्य समये प्राप्तुं समीपं तव । ग्राहग्रासमिषाद्यया ह्यनुमतस्तुर्याश्रमं प्राप्तुवान्,यत्प्रीत्यै च समागतोऽहमधुना तस्यै जनन्यै नमः ॥ १॥ ब्रूते मातृसमा श्रुतिर्भगवती यद्बार्हदारण्यकै,तत्त्वं वेत्स्यति मातृमांश्च पितृमानाचार्यवानित्यसौ । तत्रादौ …

Gajendra Moksham Stotram

गजेंद्र मोक्ष स्तोत्र – श्री विष्णु: Gajendra Moksham Stotram (Lyrics, Meaning, Hindi, English, PDF)

गजेंद्र मोक्ष स्तोत्र in Hindi/Sanskrit श्री शुक उवाच –एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि ।जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम ॥१॥ गजेन्द्र उवाच –ऊं नमो भगवते तस्मै यत एतच्चिदात्मकम ।पुरुषायादिबीजाय परेशायाभिधीमहि ॥२॥ यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयं ।योस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम ॥३॥ यः स्वात्मनीदं निजमाययार्पितंक्वचिद्विभातं क्व च तत्तिरोहितम ।अविद्धदृक साक्ष्युभयं तदीक्षतेस आत्म मूलोsवत् मां परात्परः ॥४॥ …

Shri Gorakhnath Sandhya Aarti

श्री गोरखनाथ जी की संध्या आरती: Shri Gorakhnath Sandhya Aarti (Lyrics, Meaning, Hindi, English, PDF)

श्री गोरखनाथ जी की संध्या आरती in Hindi/Sanskrit श्री गुरु गोरक्षनाथ जी की संध्या आरतीऊँ गुरुजी शिव जय जय गोरक्ष देवा। श्री अवधू हर हर गोरक्ष देवा ।सुर नर मुनि जन ध्यावत, सुर नर मुनि जन सेवत ।सिद्ध करैं सब सेवा, श्री अवधू संत करैं सब सेवा ।शिव जय जय गोरक्ष देवा ॥ऊँ गुरुजी योग …