Showing: 1 - 10 of 229 Articles
Shri Krishnashtakam

श्री कृष्णाष्टकम् – वसुदेव सुतं देवंकंस: Shri Krishnashtakam (Lyrics, Meaning, Hindi, English, PDF)

श्री कृष्णाष्टकम् in Hindi/Sanskrit वसुदेव सुतं देवंकंस चाणूर मर्दनम् ।देवकी परमानन्दंकृष्णं वन्दे जगद्गुरुम् ॥१॥ अतसी पुष्प सङ्काशम्हार नूपुर शोभितम् ।रत्न कङ्कण केयूरंकृष्णं वन्दे जगद्गुरुम् ॥२॥ कुटिलालक संयुक्तंपूर्णचन्द्र निभाननम् ।विलसत् कुण्डलधरंकृष्णं वन्दे जगद्गुरुम् ॥३॥ मन्दार गन्ध संयुक्तंचारुहासं चतुर्भुजम् ।बर्हि पिञ्छाव चूडाङ्गंकृष्णं वन्दे जगद्गुरुम् ॥४॥ उत्फुल्ल पद्मपत्राक्षंनील जीमूत सन्निभम् ।यादवानां शिरोरत्नंकृष्णं वन्दे जगद्गुरुम् ॥५॥ रुक्मिणी केलि संयुक्तंपीताम्बर …

Gopal Sahastranam Stotram

श्री गोपाल सहस्त्रनाम स्तोत्रम्: Gopal Sahastranam Stotram (Lyrics, Meaning, Hindi, English, PDF)

श्री गोपाल सहस्त्रनाम स्तोत्रम् in Hindi/Sanskrit अथ ध्यानमकस्तूरीतिलकं ललाटपटले वक्ष:स्थले कौस्तुभंनासाग्रे वरमौत्तिकं करतले वेणुं करे कंकणम ।सर्वाड़्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलि –र्गोपस्रीपरिवेष्टितो विजयते गोपालचूडामणि: ॥1॥ फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियंश्रीवत्साड़्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम ।गोपीनां नयनोत्पलार्चिततनुं गोगोपसंघावृतंगोविन्दं कलवेणुवादनपरं दिव्याड़्गभूषं भजे ॥2॥ इति ध्यानमऊँ क्लीं देव: कामदेव: कामबीजशिरोमणि: ।श्रीगोपालको महीपाल: सर्वव्र्दान्तपरग: ॥1॥ धरणीपालको धन्य: पुण्डरीक: सनातन: ।गोपतिर्भूपति: शास्ता प्रहर्ता विश्वतोमुख: …

Bhavayami Gopalabalam

भावयामि गोपालबालं: Bhavayami Gopalabalam (Lyrics, Meaning, Hindi, English, PDF)

भावयामि गोपालबालं in Hindi/Sanskrit भावयामि गोपालबालं मन-स्सेवितं तत्पदं चिन्तयेहं सदा ॥भावयामि गोपालबालं मन-स्सेवितं तत्पदं चिन्तयेहं सदा ॥ कटि घटित मेखला खचितमणि घण्टिका-पटल निनदेन विभ्राजमानम् ।कुटिल पद घटित सङ्कुल शिञ्जितेनतंचटुल नटना समुज्ज्वल विलासम् ॥ भावयामि गोपालबालं मन-स्सेवितं तत्पदं चिन्तयेहं सदा ॥ निरतकर कलित नवनीतं ब्रह्मादिसुर निकर भावना शोभित पदम् ।तिरुवेङ्कटाचल स्थितम् अनुपमं हरिंपरम पुरुषं गोपालबालम् ॥ …

Shri Durga Dwatrinshat Nam Mala

अथ दुर्गाद्वात्रिंशन्नाममाला – श्री दुर्गा द्वात्रिंशत नाम माला: Shri Durga Dwatrinshat Nam Mala (Lyrics, Meaning, Hindi, English, PDF)

अथ दुर्गाद्वात्रिंशन्नाममाला in Hindi/Sanskrit दुर्गा दुर्गार्ति शमनी दुर्गापद्विनिवारिणी ।दुर्गामच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी । दुर्गतोद्वारिणी दुर्ग निहन्त्री दुर्गमापहण ।दुर्गम ज्ञानदा दुर्गदैत्यलोकदवानला ।दुर्गमा दुर्गमालोका दुर्गमात्मस्वरूपिणी । दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता ।दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी । दुर्गमोहा दुर्गमगा दुर्गमार्थस्वरूपिणी ।दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी । दुर्गमाङ्गी दुर्गमाता दुर्गम्या दुर्गमेश्वरी ।दुर्गभीमा दुर्गभामा दुर्लभा दुर्गधारिणी । नामावली ममायास्तु दुर्गया मम मानसः ।पठेत् सर्व भयान्मुक्तो भविष्यति न संशयः …

Madana Mohana Ashtakam

मदन मोहन अष्टकम: Madana Mohana Ashtakam (Lyrics, Meaning, Hindi, English, PDF)

मदन मोहन अष्टकम in Hindi/Sanskrit जय शङ्खगदाधर नीलकलेवरपीतपटाम्बर देहि पदम् ।जय चन्दनचर्चित कुण्डलमण्डितकौस्तुभशोभित देहि पदम् ॥१॥ जय पङ्कजलोचन मारविमोहनपापविखण्डन देहि पदम् ।जय वेणुनिनादक रासविहारकवङ्किम सुन्दर देहि पदम् ॥२॥ जय धीरधुरन्धर अद्भुतसुन्दरदैवतसेवित देहि पदम् ।जय विश्वविमोहन मानसमोहनसंस्थितिकारण देहि पदम् ॥३॥ जय भक्तजनाश्रय नित्यसुखालयअन्तिमबान्धव देहि पदम् ।जय दुर्जनशासन केलिपरायणकालियमर्दन देहि पदम् ॥४॥ जय नित्यनिरामय दीनदयामयचिन्मय माधव देहि …

Haridra Ganesh Kavach

हरिद्रा गणेश कवचम्: Haridra Ganesh Kavach (Lyrics, Meaning, Hindi, English, PDF)

हरिद्रा गणेश कवचम् in Hindi/Sanskrit शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।पठित्वा पाठयित्वा च मुच्यते सर्व संकटात् ॥१॥ अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥ २॥ ॐ आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि ।सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः ॥ ३॥ गणाक्रीडो नेत्रयुगं नासायां गणनायकः ।गणक्रीडान्वितः पातु वदने सर्वसिद्धये ॥ ४॥ जिह्वायां सुमुखः पातु …

Shri Hari Stotram

श्री हरि स्तोत्रम्: Shri Hari Stotram (Lyrics, Meaning, Hindi, English, PDF)

श्री हरि स्तोत्रम् in Hindi/Sanskrit जगज्जालपालं चलत्कण्ठमालंशरच्चन्द्रभालं महादैत्यकालंनभोनीलकायं दुरावारमायंसुपद्मासहायम् भजेऽहं भजेऽहं ॥1सदाम्भोधिवासं गलत्पुष्पहासंजगत्सन्निवासं शतादित्यभासंगदाचक्रशस्त्रं लसत्पीतवस्त्रंहसच्चारुवक्त्रं भजेऽहं भजेऽहं ॥2 रमाकण्ठहारं श्रुतिव्रातसारंजलान्तर्विहारं धराभारहारंचिदानन्दरूपं मनोज्ञस्वरूपंध्रुतानेकरूपं भजेऽहं भजेऽहं ॥3 जराजन्महीनं परानन्दपीनंसमाधानलीनं सदैवानवीनंजगज्जन्महेतुं सुरानीककेतुंत्रिलोकैकसेतुं भजेऽहं भजेऽहं ॥4 कृताम्नायगानं खगाधीशयानंविमुक्तेर्निदानं हरारातिमानंस्वभक्तानुकूलं जगद्व्रुक्षमूलंनिरस्तार्तशूलं भजेऽहं भजेऽहं ॥5 समस्तामरेशं द्विरेफाभकेशंजगद्विम्बलेशं ह्रुदाकाशदेशंसदा दिव्यदेहं विमुक्ताखिलेहंसुवैकुण्ठगेहं भजेऽहं भजेऽहं ॥6 सुरालिबलिष्ठं त्रिलोकीवरिष्ठंगुरूणां गरिष्ठं स्वरूपैकनिष्ठंसदा युद्धधीरं महावीरवीरंमहाम्भोधितीरं भजेऽहं भजेऽहं …

Vidyarthee Ke Panch Gun

काक चेष्टा, बको ध्यानं: आदर्श विद्यार्थी के पांच लक्षण (Kaak Cheshta Vidyarthee Ke Panch Gun)

काक चेष्टा, बको ध्यानं,स्वान निद्रा तथैव च ।अल्पहारी, गृहत्यागी,विद्यार्थी पंच लक्षणं ॥ विद्यार्थी के पांच लक्षण विद्यार्थी का जीवन सादगी, अनुशासन और समर्पण से भरा होना चाहिए। शास्त्रों में विद्यार्थियों के आदर्श गुणों को एक श्लोक में संक्षेप रूप में वर्णित किया गया है। यह श्लोक विद्यार्थियों को एक प्रेरणा देता है कि कैसे अपने …

Tatwamasi

तत्त्वमसि महावाक्य: Tatwamasi

तत्त्वमसि महावाक्य: एक गहन आध्यात्मिक विचार भारतीय दर्शन में चार महावाक्य अत्यधिक महत्वपूर्ण हैं, जिनमें से एक है “तत्त्वमसि”। यह महावाक्य उपनिषदों में मिलता है और वेदांत दर्शन का एक केंद्रीय सिद्धांत है। “तत्त्वमसि” का शाब्दिक अर्थ है “तू वही है”। यह आत्मा और परमात्मा की एकता का प्रतिपादन करता है, जो अद्वैत वेदांत के …

Harivarasanam

हरिवरासनं: Harivarasanam (Lyrics, Meaning, Hindi, English, PDF)

हरिवरासनं in Hindi/Sanskrit ॥ श्रीहरिहरात्मजाष्टकम् ॥हरिवरासनं विश्वमोहनम्हरिदधीश्वरमाराध्यपादुकम् ।अरिविमर्दनं नित्यनर्तनम्हरिहरात्मजं देवमाश्रये ॥ १ ॥शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । चरणकीर्तनं भक्तमानसम्भरणलोलुपं नर्तनालसम् ।अरुणभासुरं भूतनायकम्हरिहरात्मजं देवमाश्रये ॥ २ ॥ शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । प्रणयसत्यकं प्राणनायकम्प्रणतकल्पकं सुप्रभाञ्चितम् ।प्रणवमन्दिरं कीर्तनप्रियम्हरिहरात्मजं देवमाश्रये ॥ ३ ॥ शरणं अय्यप्पा स्वामी …