Showing: 61 - 70 of 2,305 Articles
Vidyarthee Ke Panch Gun

काक चेष्टा, बको ध्यानं: आदर्श विद्यार्थी के पांच लक्षण (Kaak Cheshta Vidyarthee Ke Panch Gun)

काक चेष्टा, बको ध्यानं,स्वान निद्रा तथैव च ।अल्पहारी, गृहत्यागी,विद्यार्थी पंच लक्षणं ॥ विद्यार्थी के पांच लक्षण विद्यार्थी का जीवन सादगी, अनुशासन और समर्पण से भरा होना चाहिए। शास्त्रों में विद्यार्थियों के आदर्श गुणों को एक श्लोक में संक्षेप रूप में वर्णित किया गया है। यह श्लोक विद्यार्थियों को एक प्रेरणा देता है कि कैसे अपने …

Navagrah Astotra

नवग्रहस्तोत्र: Navagrah Astotra (Lyrics, Meaning, Hindi, English, PDF)

नवग्रहस्तोत्र in Hindi/Sanskrit रवि:जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् ।तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ १॥चंद्र:दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् ।नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ २॥ मंगळ:धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् ।कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥ ३॥ बुध:प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् ।सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ ४॥ गुरु:देवानांच ऋषिणांच गुरुंकांचन सन्निभं ।बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं ॥ ५॥ शुक्र:हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।सर्वशास्त्रप्रवक्तारं भार्गवं …

Harivarasanam

हरिवरासनं: Harivarasanam (Lyrics, Meaning, Hindi, English, PDF)

हरिवरासनं in Hindi/Sanskrit ॥ श्रीहरिहरात्मजाष्टकम् ॥हरिवरासनं विश्वमोहनम्हरिदधीश्वरमाराध्यपादुकम् ।अरिविमर्दनं नित्यनर्तनम्हरिहरात्मजं देवमाश्रये ॥ १ ॥शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । चरणकीर्तनं भक्तमानसम्भरणलोलुपं नर्तनालसम् ।अरुणभासुरं भूतनायकम्हरिहरात्मजं देवमाश्रये ॥ २ ॥ शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । प्रणयसत्यकं प्राणनायकम्प्रणतकल्पकं सुप्रभाञ्चितम् ।प्रणवमन्दिरं कीर्तनप्रियम्हरिहरात्मजं देवमाश्रये ॥ ३ ॥ शरणं अय्यप्पा स्वामी …

Shri Ramatandavastotram

श्रीरामताण्डवस्तोत्रम्: Shri Ramatandavastotram (Lyrics, Meaning, Hindi, English, PDF)

श्रीरामताण्डवस्तोत्रम् in Hindi/Sanskrit ॥ इन्द्रादयो ऊचुः ॥जटाकटाहयुक्तमुण्डप्रान्तविस्तृतं हरेःअपाङ्गक्रुद्धदर्शनोपहार चूर्णकुन्तलः।प्रचण्डवेगकारणेन पिञ्जलः प्रतिग्रहःस क्रुद्धताण्डवस्वरूपधृग्विराजते हरिः॥1॥अथेह व्यूहपार्ष्णिप्राग्वरूथिनी निषङ्गिनःतथाञ्जनेयऋक्षभूपसौरबालिनन्दनाः।प्रचण्डदानवानलं समुद्रतुल्यनाशकाःनमोऽस्तुते सुरारिचक्रभक्षकाय मृत्यवे॥2॥ कलेवरे कषायवासहस्तकार्मुकं हरेःउपासनोपसङ्गमार्थधृग्विशाखमण्डलम्।हृदि स्मरन् दशाकृतेः कुचक्रचौर्यपातकंविदार्यते प्रचण्डताण्डवाकृतिः स राघवः॥3॥ प्रकाण्डकाण्डकाण्डकर्मदेहछिद्रकारणंकुकूटकूटकूटकौणपात्मजाभिमर्दनम्।तथागुणङ्गुणङ्गुणङ्गुणङ्गुणेन दर्शयन्कृपीटकेशलङ्घ्यमीशमेकराघवं भजे॥4॥ सवानरान्वितः तथाप्लुतं शरीरमसृजाविरोधिमेदसाग्रमांसगुल्मकालखण्डनैः।महासिपाशशक्तिदण्डधारकैः निशाचरैःपरिप्लुतं कृतं शवैश्च येन भूमिमण्डलम्॥5॥ विशालदंष्ट्रकुम्भकर्णमेघरावकारकैःतथाहिरावणाद्यकम्पनातिकायजित्वरैः।सुरक्षितां मनोरमां सुवर्णलङ्कनागरींनिजास्त्रसङ्कुलैरभेद्यकोटमर्दनं कृतः॥6॥ प्रबुद्धबुद्धयोगिभिः महर्षिसिद्धचारणैःविदेहजाप्रियः सदानुतो स्तुतो च स्वस्तिभिः।पुलस्त्यनन्दनात्मजस्य मुण्डरुण्डछेदनंसुरारियूथभेदनं विलोकयामि साम्प्रतम्॥7॥ करालकालरूपिणं महोग्रचापधारिणंकुमोहग्रस्तमर्कटाच्छभल्लत्राणकारणम्।विभीषणादिभिः सदाभिषेणनेऽभिचिन्तकंभजामि जित्वरं …

Shanti Mantra

शांति मंत्र: Shanti Mantra (Lyrics, Meaning, Hindi, English, PDF)

शांति मंत्र in Hindi/Sanskrit ॐ द्यौ: शान्तिरन्तरिक्षँ शान्ति:,पृथ्वी शान्तिराप: शान्तिरोषधय: शान्ति: । वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति:,सर्वँ शान्ति:, शान्तिरेव शान्ति:, सा मा शान्तिरेधि ॥ॐ शान्ति: शान्ति: शान्ति: ॥ Shanti Mantra in English Om Dyauh Shantir Antariksham Shantih,Prithvi Shantir Apah Shantir Oshadhayah Shantih. Vanaspatayah Shantir Vishve Devah Shantir Brahma Shantih,Sarvam Shantih, Shantireva Shantih, Sa Ma Shantir …

Kanakadhara Stotram

कनकधारा स्तोत्रम्: अङ्गं हरेः पुलकभूषणमाश्रयन्ती: Kanakadhara Stotram (Lyrics, Meaning, Hindi, English, PDF)

कनकधारा स्तोत्रम् in Hindi/Sanskrit अङ्गं हरेः पुलकभूषणमाश्रयन्तीभृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।अङ्गीकृताखिलविभूतिरपाङ्गलीलामाङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥१॥ मुग्धा मुहुर्विदधती वदने मुरारेःप्रेमत्रपाप्रणिहितानि गतागतानि ।माला दृशोर्मधुकरीव महोत्पले यासा मे श्रियं दिशतु सागरसम्भवायाः ॥२॥ विश्वामरेन्द्रपदविभ्रमदानदक्षम्_आनन्दहेतुरधिकं मुरविद्विषोऽपि ।ईषन्निषीदतु मयि क्षणमीक्षणार्धम्_इन्दीवरोदरसहोदरमिन्दिरायाः ॥३॥ आमीलिताक्षमधिगम्य मुदा मुकुन्दम्_आनन्दकन्दमनिमेषमनङ्गतन्त्रम् ।आकेकरस्थितकनीनिकपक्ष्मनेत्रंभूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥४॥ बाह्वन्तरे मधुजितः श्रितकौस्तुभे याहारावलीव हरिनीलमयी विभाति ।कामप्रदा भगवतोऽपि कटाक्षमालाकल्याणमावहतु मे कमलालयायाः ॥५॥ कालाम्बुदालिललितोरसि कैटभारेर्_धाराधरे स्फुरति …

Dhanadalakshmi Stotram

धनदालक्ष्मी स्तोत्रम्: Dhanadalakshmi Stotram (Lyrics, Meaning, Hindi, English, PDF)

धनदालक्ष्मी स्तोत्रम् in Hindi/Sanskrit ॥ धनदालक्ष्मी स्तोत्रम् ॥॥ धनदा उवाच ॥ देवी देवमुपागम्य नीलकण्ठं मम प्रियम्।कृपया पार्वती प्राह शंकरं करुणाकरम्॥1॥ ॥ देव्युवाच ॥ ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम्।दरिद्र दलनोपायमंजसैव धनप्रदम्॥2॥ ॥ शिव उवाच ॥ पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः।उचितं जगदम्बासि तव भूतानुकम्पया॥3॥ स सीतं सानुजं रामं सांजनेयं सहानुगम्।प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम्॥4॥ धनदं श्रद्धानानां सद्यः सुलभकारकम्।योगक्षेमकरं सत्यं सत्यमेव …

Shri Laxmi Narayan Stotram

श्री लक्ष्मी नारायण स्तोत्रम्: Shri Laxmi Narayan Stotram (Lyrics, Meaning, Hindi, English, PDF)

श्री लक्ष्मी नारायण स्तोत्रम् in Hindi/Sanskrit श्रीनिवास जगन्नाथ श्रीहरे भक्तवत्सल ।लक्ष्मीपते नमस्तुभ्यं त्राहि मां भवसागरात् ॥१॥राधारमण गोविंद भक्तकामप्रपूरक ।नारायण नमस्तुभ्यं त्राहि मां भवसागरात् ॥२॥ दामोदर महोदार सर्वापत्तीनिवारण ।ऋषिकेश नमस्तुभ्यं त्राहि मां भवसागरात् ॥३॥ गरुडध्वज वैकुंठनिवासिन्केशवाच्युत ।जनार्दन नमस्तुभ्यं त्राहि मां भवसागरात् ॥४॥ शंखचक्रगदापद्मधर श्रीवत्सलांच्छन ।मेघश्याम नमस्तुभ्यं त्राहि मां भवसागरात् ॥५॥ त्वं माता त्वं पिता बंधु: सद्गुरूस्त्वं …

Venkatachala Nilayam

वेंकटाचल निलयं: Venkatachala Nilayam (Lyrics, Meaning, Hindi, English, PDF)

वेंकटाचल निलयं in Hindi/Sanskrit वेंकटाचल* निलयं वैकुण्ठ पुरवासंपङ्कज नेत्रं परम पवित्रंशङ्क चक्रधर चिन्मय रूपंवेंकटाचल निलयं वैकुण्ठ पुरवासंपङ्कज नेत्रं परम पवित्रंशङ्क चक्रधर चिन्मय रूपं अम्बुजोद्भव विनुतं अगणित गुण नामंतुम्बुरु नारद गानविलोलं वेंकटाचल निलयं वैकुण्ठ पुरवासंपङ्कज नेत्रं परम पवित्रंशङ्क चक्रधर चिन्मय रूपं मकर कुण्डलधर मदनगोपलंभक्त पोषक श्री पुरन्दर विठलं वेंकटाचल निलयं वैकुण्ठ पुरवासंपङ्कज नेत्रं परम पवित्रंशङ्क चक्रधर …

Ganapathy Atharvaseersham

गणपति अथर्वशीर्ष – मंत्र: Ganapathy Atharvaseersham (Lyrics, Meaning, Hindi, English, PDF)

गणपति अथर्वशीर्ष – मंत्र in Hindi/Sanskrit ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।भद्रं पश्येमाक्षभिर्यजत्राः ।स्थिरैरङ्गैस्तुष्टुवाग्‍ँसस्तनूभिः ।व्यशेम देवहितं यदायूः । स्वस्ति न इन्द्रो वृद्धश्रवाः ।स्वस्ति नः पूषा विश्ववेदाः ।स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।स्वस्ति नो बृहस्पतिर्दधातु ॥ॐ शान्तिः शान्तिः शान्तिः ॥ॐ नमस्ते गणपतये ॥१॥ त्वमेव प्रत्यक्षं तत्त्वमसि ।त्वमेव केवलं कर्ताऽसि ।त्वमेव केवलं धर्ताऽसि ।त्वमेव केवलं हर्ताऽसि ।त्वमेव सर्वं खल्विदं …