Hinduism Faq

हनुमान द्वादश नाम स्तोत्रम – मंत्र (Hanuman Dwadash Naam Stotram)

॥ श्री हनुमानद्वादशनाम स्तोत्र ॥हनुमानञ्जनीसूनुर्वायुपुत्रो महाबल: ।रामेष्ट: फाल्गुनसख: पिङ्गाक्षोऽमितविक्रम: ॥उदधिक्रमणश्चैव सीताशोकविनाशन:।लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥…

Read More

ऋणमुक्ति श्री गणेश स्तोत्रम् (Rinmukti Shri Ganesha Stotram)

॥ विनियोग ॥ॐ अस्य श्रीऋणविमोचनमहागणपति-स्तोत्रमन्त्रस्य शुक्राचार्य ऋषिः, ऋणविमोचनमहागणपतिर्देवता, अनुष्टुप् छन्दः, ऋणविमोचनमहागणपतिप्रीत्यर्थे जपे विनियोगः। ॥ स्तोत्र…

Read More

श्री गणेशपञ्चरत्नम् – मुदाकरात्तमोदकं (Shri Ganesha Pancharatnam – Mudakaratta Modakam)

श्री गणेशपञ्चरत्नम् – मुदाकरात्तमोदकं मुदाकरात्तमोदकं एक प्रसिद्ध संस्कृत स्तोत्र है जिसे आदि शंकराचार्य ने लिखा…

Read More

श्री कालिकाष्टकम् (Shri Kalikashtakam)

श्लोक 1: गलद्रक्तमुण्डावलीकण्ठमालामहोघोररावा सुदंष्ट्रा कराला। विवस्त्रा श्मशानालया मुक्तकेशीमहाकालकामाकुला कालिकेयम्॥ अनुवाद: गले में कटा हुआ रक्त…

Read More

श्री विष्णु स्तुति – शान्ताकारं भुजंगशयनं (Shri Vishnu Stuti – Shantakaram Bhujagashayanam)

शान्ताकारं भुजंगशयनं पद्मनाभं सुरेशंविश्वाधारं गगन सदृशं मेघवर्ण शुभांगम् ।लक्ष्मीकांत कमलनयनं योगिभिर्ध्यानगम्यंवन्दे विष्णु भवभयहरं सर्व लौकेक…

Read More